औपभृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपभृत¦ त्रि॰ उपभूता पात्रेण सञ्चितः शैषिकोऽल्।

१ उप-भृत्पात्रेण सञ्चिते हविरादौ।
“ब्रह्मानुज्ञातोऽनुयाजै-स्त्रिभिश्चरत्यौपभृतं समानीय” कात्या॰

३ ,

५ ,

२ अ-व्यर्य्यु रौपभूतमाज्यं सशेषं जुह्वां समानीय” कर्कः। तस्येदम् अण्।

२ उपभृत्सम्बन्धिनि
“औपभृतासादनम्” कात्या॰

५ ,

४ ,

२८ , औपभृतमुपभृत्सम्बन्ध्यासादनम्” कर्कः।
“सव्या श्रोणिरित्यौपभृतानि” कात्या॰

६ ,

७ ,

७ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपभृत [aupabhṛta], a. (-ती f.) [उपभृत्-अल्] Being in the ladle (as an offering).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपभृत mfn. belonging to or being in the ladle called उप-भृत्Ka1tyS3r. Jaim.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपभृत वि.
(उपभृति भवम्) ‘उपभृत्’ - संज्ञक कलछी में रखे जाने वाले (आलभ्य पशु के अङ्ग) [दक्षिणपूर्व- नाडका गुदतृतीयस्थश्रोणि], का.श्रौ.सू. 6.7.7; द्रष्टव्य - उपभृत्।

"https://sa.wiktionary.org/w/index.php?title=औपभृत&oldid=477815" इत्यस्माद् प्रतिप्राप्तम्