औपयौगिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपयौगिक¦ त्रि॰ उपयोगः प्रयीजनमस्य ठञ्। उपयोग-निमित्ते
“अथातः स्नेहौपयौगिकं चिकित्सितं व्याख्या-स्यामः” सुश्रु॰ स्त्रियां ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपयौगिक [aupayaugika], a. (-की f.) [उपयोग-ठञ्] Relating to the employment or application (of anything).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपयौगिक mfn. ( ifc. )relating to the application of (a remedy etc. ) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=औपयौगिक&oldid=254444" इत्यस्माद् प्रतिप्राप्तम्