औपल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपल¦ त्नि॰ उपलादागतः शुण्डिका॰ अण्।

१ आयस्थानरूपोपलादागते। उपलस्येदम् अण्।

२ प्रस्तरसम्बन्धिनि
“यथा प्लवेनौपलेन निमज्जत्युदके तरन्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपल¦ mfn. (-लः-ली-लं) Stony, of stone. E. उपल, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपल [aupala], a. (-ला, -ली f.) [उपल-अण्]

Stony, of stone; यथा प्लवेनौपलेन निमज्जत्युदके तरन् Ms.4.194. v. l.

Raised from stones (as a tax). पाहि औपलामम्बिकाम् Nṛi. P. Up.3.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपल mfn. (fr. उपल) , made of stone , stony Mn. iv , 194

औपल mfn. raised from stones (as taxes) g. सुण्डिका-Pa1n2. 4-3 , 76

औपल f. ( v.l. ओमला.)

"https://sa.wiktionary.org/w/index.php?title=औपल&oldid=494246" इत्यस्माद् प्रतिप्राप्तम्