औपवास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपवास¦ त्रि॰ उपवासे दीयते व्युष्टा॰ अण्। उपवास-व्रते दीयमाने द्रव्ये।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपवास [aupavāsa], a. (-सी f.) [उपवास-अण्] Given during fasting (money); to be done during fast.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपवास mf( ई)n. (fr. उप-वासg. व्युष्टा-दिPa1n2. 5-1 , 97 ), given during fasting , relating to fasting.

"https://sa.wiktionary.org/w/index.php?title=औपवास&oldid=494248" इत्यस्माद् प्रतिप्राप्तम्