औपश्लेषिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपश्लेषिक¦ त्रि॰ उपश्लेषेण निर्वृत्तः ठक्। एकदेशेनसम्बद्धे आधारभेदे
“औपश्लेषिको वैषयिकोऽभिव्यापक-श्चेत्याधार स्त्रिधा” सि॰ कौ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपश्लेषिक [aupaślēṣika], a. (-की f.) [उपश्लेष-ठक्] Relating to close or immediate contact; अधिकरणं नाम त्रिप्रकारं व्यापक- मौपश्लेषिकं वैषयिकमिति Mbh.VI.1.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपश्लेषिक mfn. (fr. उपश्लेष) , connected by close contact Siddh.

"https://sa.wiktionary.org/w/index.php?title=औपश्लेषिक&oldid=494250" इत्यस्माद् प्रतिप्राप्तम्