औपस्थ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपस्थ्यम्, क्ली, (उपस्थाद्भवम् । उपस्थ + ष्यञ् ।) उप- स्थेन्द्रियसुखम् । इति श्रीभागवतम् ॥ (यथा, तत्रैव ७ । ६ । १३ । “औपस्थ्यजैह्व्यं बहु मन्यमानः कथं विरज्येत दुरन्तमोहः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपस्थ्य¦ न॰ उपस्थस्य भावः कर्म्म वा ष्यञ्। उपस्थव्यापार-साध्ये सुखे।
“औपस्थ्यजैह्म्यकार्पण्यात्” भाग॰

७ ,

१५ ,

१६
“औपस्थ्यजैह्म्यं बहु मन्यमानः” भाग॰

७ ,

६ ,

१४ । औपस्थ्यंशैश्न्यं जैह्यञ्च सुखम्” श्रीधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपस्थ्य¦ n. (-स्थ्यं) Cohabitation, sexual enjoyment. E. उपस्थ, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपस्थ्यम् [aupasthyam], [उपस्थ-ष्यञ्] Cohabitation, sexual intercourse; औपस्थ्यजैह्व्यं बहु मन्यमानः कथं विरज्येत दुरन्तमोहः Bhāg.7.6.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपस्थ्य n. cohabitation , sexual enjoyment BhP.

"https://sa.wiktionary.org/w/index.php?title=औपस्थ्य&oldid=494254" इत्यस्माद् प्रतिप्राप्तम्