औपहारिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपहारिक¦ त्रि॰ उपहाराय साधु ठक्। उपहारार्थे द्रव्ये
“परमान्नेन यो दद्यात् पितॄणामौपाहारिकम्” भा॰अनु॰

६०

३० श्लो॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपहारिक [aupahārika], a. (-की f.) [उपहार-ठक्] Serving as an oblation or offering. -कम् An offering or oblation; परमान्नेन यो दद्यात् पितॄणामौपहारिकम् Mb.13.126.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपहारिक mfn. (fr. उप-हार) , fit for an offering

औपहारिक n. that which forms an oblation , an oblation , offering MBh. xiii.

"https://sa.wiktionary.org/w/index.php?title=औपहारिक&oldid=494255" इत्यस्माद् प्रतिप्राप्तम्