औम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औम¦ mfn. (-मः-मी-मं) Flaxen, made of flax, &c. E. उमा and अञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औम [auma], a. Relating to the goddess Umā.

औम [auma] औमिक [aumika] औमक [aumaka], औमिक औमक (-मी, -की f.) [उमा-अण्-वुञ् वा] Flaxen. औमीनम् (-यम्) [उमानां क्षेत्रं खञ्] A field of flax.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औम mf( ई)n. (fr. उमा) , made of flax , flaxen Pa1n2. 4-3 , 158.

औम mfn. relating to the goddess उमा, Para1s3.

"https://sa.wiktionary.org/w/index.php?title=औम&oldid=494259" इत्यस्माद् प्रतिप्राप्तम्