औरग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरगम्, क्ली, (उरगस्य इदम् । उरग + अण् ।) अश्ले- षानक्षत्रम् । इति जटाधरः । सर्पसम्बन्धिनि त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरग¦ न॰ उरगोदेवताऽस्य अण्।

१ सर्पाधिष्ठातृदेवताके अ-श्लेषानक्षत्रे। तस्येदम् अण्।

२ सर्प सम्बन्धिनि त्रि॰स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरग¦ mfn. (-गः-गी-गं) Serpent, serpentine, relating or belonging to a snake. n. (-गं) The constellation Aslesha. E. उरग a snake, and अण् affix; a serpent in the regent of this constellation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरग [auraga], a. (-गी f.) [उरग-अण्] Serpentine, relating to a serpent. -गम् The constellation आश्लेषा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरग mfn. (fr. उर-ग) , relating or belonging to a snake , serpentine MBh. Naish.

औरग n. N. of the constellation आश्लेषाL.

"https://sa.wiktionary.org/w/index.php?title=औरग&oldid=494260" इत्यस्माद् प्रतिप्राप्तम्