औरभ्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्रः, पुं, (उरभ्रस्य मेषस्य इदम् । उरभ्र + अण् ।) कम्बलः । तत्पर्य्यायः । उर्णायुः २ आविकः ३ रल्लकः ४ । इति हेमचन्द्रः ॥ (मेषमांसम् । यथा मनुः । ३ । २६८ । “द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै” ॥ मेषदुग्धम् । यथा, -- “औरभ्रं मधुरं रूक्षमुष्णं वातकफापहम् । न शस्तं रक्तपित्तानां वातिकानां हितं भवेत्” ॥ इति हारीते प्रथमस्थाने । ८ अध्याये ॥ धन्वन्तरिं प्रति प्रश्नकारकः ऋषिभेदः । यथा सुश्रुते सूत्रस्थाने १ । “अथ खलु भगवन्तममर- बरमृषिगणपरिवृतमाश्रमस्थं काशीराजं दिवो- दासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावत- करवीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्र¦ न॰ उरभ्रस्य मेषस्येदम् अण्।

१ मेषलोमजातेकम्बले

२ तत्सम्बन्धिनि त्रि॰।
“औरभ्रेणाथ चतुरःशाकुनेनाथ पञ्च बै” मनुः।
“वृंहणं मांसमौरभ्रं पित्त-शेष्मावहं गुरु” सुश्रु॰। धन्वन्तरिं प्रति प्रश्नकारकर्षिमध्ये

३ ऋषिभेदे पु॰ औपधेनवशब्दे उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्र¦ mfn. (-भ्रः-भ्रा-भ्रं) Belonging to, &c., a sheep. m. (-भ्रः) A coarse woollen blanket. n. (-भ्रं)
1. Mutton, the flesh of sheep.
2. Woollen cloth. E. उरभ्र a sheep, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्र [aurabhra], a. (-भ्री f.) [उरभ्र-अण्] Belonging to or produced from a ram; Ms.3.268.

भ्रम् Mutton; औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति Mb.13.64.32.

Woollen cloth, coarse woollen blanket (˚भ्रः also).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्र mfn. (fr. उर-भ्र) , belonging to or produced from a ram or sheep Mn. iii , 268 MBh. Sus3r. etc.

औरभ्र m. a coarse woollen blanket L.

औरभ्र m. N. of a physician Sus3r.

औरभ्र n. mutton , the flesh of sheep

औरभ्र n. woollen cloth W.

"https://sa.wiktionary.org/w/index.php?title=औरभ्र&oldid=494262" इत्यस्माद् प्रतिप्राप्तम्