औरभ्रक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्रकम्, क्ली, (उरभ्राणां समूहः । उरभ्र + “गो- त्रोक्षोष्ट्रोरभ्रेति” । ४ । २ । ३९ । वुञ् ।) मेष- समूहः । इत्यमरः ॥ भेडार पाल इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्रक नपुं।

मेषसमूहः

समानार्थक:औरभ्रक

2।9।77।1।2

उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम्. चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः॥

अवयव : मेषः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्रक¦ न॰ उरभ्राणां समूहः वुञ्। मेषसमूहे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्रक¦ n. (-कं) A flock of sheep. E. उरभ्र and वुञ् affix of multitude.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्रकम् [aurabhrakam], [उरभ्राणां समूहः वुञ्] A flock of sheep, a. free from a wolf (in the midst of) a flock of sheep (?) Kau. A.1.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्रक n. a flock of sheep Pa1n2. 4-2 , 39.

"https://sa.wiktionary.org/w/index.php?title=औरभ्रक&oldid=494263" इत्यस्माद् प्रतिप्राप्तम्