औरभ्रिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्रिक¦ त्रि॰ उरभ्रः पण्यमस्य ठञ्। मेषविक्रयोपजी-विनि
“औरभ्रिकोमाहिषिकः परपूर्ब्बापतिस्तथा” मनुः। स्त्रियांङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्रिक¦ mfn. (-कः-की-कं) Relating to, produced by, &c. sheep. m. (-कः) A shephered. E. उरभ्र a sheep, and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्रिक [aurabhrika], a. [उरभ्र-ठञ्] (-की f.) Belonging to sheep. -कः A shepherd; Ms.3.166.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरभ्रिक mfn. relating to sheep W.

औरभ्रिक m. a shepherd Mn. iii , 166.

"https://sa.wiktionary.org/w/index.php?title=औरभ्रिक&oldid=494264" इत्यस्माद् प्रतिप्राप्तम्