औरस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस्यः, पुं स्त्री, (उरसो भवः । उरस् + यत् । ततः स्वार्थेऽण् ।) औरसपुत्त्रः । इत्यमरः ॥ (क्ली, उरसो वक्षस उत्पन्नम् । वक्षोभवम् । यथा शि- क्षायाम् । १६ । “हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम्” । औरस्यं तं विजानीयात् कण्ठ्यमाहुरसंयुतम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस्य¦ न॰ उरसि भवः शरीरावयवत्वात् यत् ततः स्वार्थेअण्। उरसिभवे।
“हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्चसंयुतम्। औरस्यं तं विजानोयात्” शिक्षा
“औरसपुत्रेतु उरस्य एव
“उरसोऽण् चेति” सूत्रे चाद् यद्विधानात्अतएव औरसपर्य्याये उरस्यशब्द एवामरे बोध्यः तथैवटोकाकृद्भिर्व्याख्यानात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस्य¦ mf. (-स्यः-स्यं) See the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस्य [aurasya], = औरस q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस्य mfn. belonging to or produced from the breast (as a sound)

औरस्य mfn. produced by one's self , own , legitimate(See. 1. औरस.)

"https://sa.wiktionary.org/w/index.php?title=औरस्य&oldid=494267" इत्यस्माद् प्रतिप्राप्तम्