और्णिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


और्णिक mf( ई)n. woollen g. अश्वा-दिPa1n2. 5-1 , 39.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aurṇika : m. (pl.): Name of a people.

According to Mārkaṇḍeya, when the end of Kaliyuga will have arrived, such peoples as Aurṇikas and others, who are sinful and speakers of untruth will teach people the wrong way (alpāvaśiṣṭe tu tadā yugānte bharatarṣabha) 3. 186. 24; (mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ//… kāmbojā aurṇikāḥ śūdrāḥ) 3. 186. 29-30.


_______________________________
*3rd word in left half of page p645_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aurṇika : m. (pl.): Name of a people.

According to Mārkaṇḍeya, when the end of Kaliyuga will have arrived, such peoples as Aurṇikas and others, who are sinful and speakers of untruth will teach people the wrong way (alpāvaśiṣṭe tu tadā yugānte bharatarṣabha) 3. 186. 24; (mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ//… kāmbojā aurṇikāḥ śūdrāḥ) 3. 186. 29-30.


_______________________________
*3rd word in left half of page p645_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=और्णिक&oldid=494268" इत्यस्माद् प्रतिप्राप्तम्