और्ध्वदेहिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


और्ध्वदेहिक वि।

मृताहे_दानम्

समानार्थक:और्ध्वदेहिक

2।7।30।2।1

प्रादेशनं निर्वपणमपवर्जनमंहतिः। मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम्.।

पदार्थ-विभागः : , क्रिया

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


और्ध्वदेहिक mfn. id.

और्ध्वदेहिक mfn. relating to a deceased person , performed in honour of the dead , funereal , funeral

और्ध्वदेहिक n. the obsequies of a deceased person , any funeral ceremony

और्ध्वदेहिक n. whatever is offered or performed on a person's decease (as burning of the body , offering cakes , distributing alms etc. ) Mn. xi , 10 MBh. R. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=और्ध्वदेहिक&oldid=254829" इत्यस्माद् प्रतिप्राप्तम्