और्वर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


और्वर [aurvara], a. Earthly; किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्म- हार्घता Śi.16.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


और्वर mfn. (fr. उर्वरा) , relating to or coming from the earth , coming from the ground (as dust) S3is3. xvi , 27.

"https://sa.wiktionary.org/w/index.php?title=और्वर&oldid=494270" इत्यस्माद् प्रतिप्राप्तम्