और्वशेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


और्वशेयः [aurvaśēyḥ], [उर्वश्याः अपत्यं ठक्] N. of Agastya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


और्वशेय m. a descendant of उर्वशीVikr.

और्वशेय m. N. of अगस्त्यL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of पुरूरवस्, became king; father of नहुष; he was a धार्मिच् king and the sages performed a great sacrifice; the assembly looked like that of Indra when the Gandharvas sang, the Apsaras danced, the sages entered into debates and delivered sermons of all kinds. वा. 2. २३-36.

"https://sa.wiktionary.org/w/index.php?title=और्वशेय&oldid=494271" इत्यस्माद् प्रतिप्राप्तम्