औलूखल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औलूखल¦ त्रि॰ उलूखले क्षुण्णं शैषिकोऽण्।

१ उलूखलेपिष्ट-यावकादौ। उलूखले भवः अण्।

२ उलूखलभवेशब्दादौ च।
“अभिषुणतौलूखलानुद्गायता” कात्या॰

१० ,

३ ,

११ ,।
“उलूखलेभंवा औलूखलाः ध्वनयः” कर्कः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औलूखल¦ mfn. (-लः-ली-लं) Ground or pounded in a mortar. E. उलूखल, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औलूखल [aulūkhala], a. (-ली f.) [उलूखले क्षुण्णं अण्] Coming from, pounded or ground in, a mortar; औलूखलो यावकः Mbh. IV.3.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औलूखल mfn. (fr. उलूखल) , coming from a mortar , ground or pounded in a mortar S3Br. Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=औलूखल&oldid=494276" इत्यस्माद् प्रतिप्राप्तम्