औशीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशीरम्, क्ली, (उश्यते । वश् + ईरन् । प्रज्ञाद्यण् । ५ । ४३९ । यद्वा उशीरस्येदं “तस्येदम्” । ४ । ३ । १२० । इत्यण् ।) शयनासनम् । इत्यमरः ॥ शयनं स्वापः शय्या वा आसनं पीठादि । शय- नासनं समुदिवमिति स्वामी । पृथगिति सुभूतिः । इत्यमरटीकायां भरतः ॥ (यथा, महाभारते राज- धर्म्मानुशासनपर्ब्बणि १२ । ६० । ३१ । “छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च । यातयामानि देयानि शूद्राय परिचारिणे” ॥) उशीरजम् । चामरम् । दण्डः । इति हेमचन्द्रः ॥

औशीरः, पुं, (उशीरस्यायम् । उशीर + अण् ।) चामरदण्डः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशीर पुं।

चामरम्

समानार्थक:चामर,प्रकीर्णक,औशीर

3।3।186।1।1

औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने। पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले॥

स्वामी : राजा

सम्बन्धि1 : राजा

वैशिष्ट्य : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

औशीर पुं।

दण्डः

समानार्थक:साहस,दम,दण्ड,काण्ड,अत्यय,औशीर

3।3।186।1।1

औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने। पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले॥

 : द्विगुणदण्डः

पदार्थ-विभागः : , क्रिया

औशीर नपुं।

आसनम्

समानार्थक:पीठ,आसन,आस्या,आसना,स्थिति,औशीर

3।3।186।1।1

औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने। पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले॥

सम्बन्धि1 : मनुष्यः

 : व्रतीनामासनम्, राजासनम्, पीठाद्यासनम्

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

औशीर नपुं।

शय्या

समानार्थक:शय्या,शयनीय,शयन,तल्प,औशीर,तूलि

3।3।186।1।1

औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने। पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले॥

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशीर¦ न॰ वश--ईरन् किच्च ततः स्वार्थे प्रज्ञाद्यण्।

१ समुदि-तयोः शय्यापीठयोः क्षीरस्वामी।

२ शय्यायाम्

३ आसने चपृथक् इति सुभूतिः।
“अभ्यवहार्य्य परमान्नमौशीरेऽद्य-कामचारः कृतोऽभूत्” दशकुमा॰। उशीरमिवाकारोस्त्यस्य अण्।

४ चामरे तस्यनलदमूलाकारत्वात्तथात्वम्। औशीरं चामरमस्त्यस्य अच्।

५ चामरदण्डे अ-मरः। हेमच॰ दण्डार्थतोक्तिश्चामरदण्डपरा
“छत्रं वेष्टन-मौशीरमुपानद्व्यजनानि च। यातयामानि देयानिशूद्राय परिचारिणे” भा॰ श॰

६० अ॰। उशीरस्येद-मण्।

६ उशीरजे
“स्तनन्यस्तौशीरम्” शकु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशीर¦ mn. (-रः-रं)
1. The cow's tail used as a fan, the Chowri.
2. A stick, or, according to some, the stick which serves as a handle to the preceding.
3. A bed.
4. A seat, a chair or stool.
5. The root of a fragrant grass, (Andropogon muricatum.) E. उशीर the root of the Andropogon muricatum, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशीरम् [auśīram], [उशीरं-अण्]

The handle of a fan or Chowri.

A bed; औशीरे कामचारः कृतो$भूत् Dk.72 at liberty to sleep or sit.

A seat (chair, stool &c.).

An unguent made of Uśīra; अचन्दनमनौशीरं हृदयस्यानु- लेपनम् Mk.1.23.

The root of the fragrant grass उशीर q. v.

A fan. -a. made from उशीर; छत्रं वेष्टन- मौशीरम् Mb.12.6.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशीर mfn. made of उशीरMBh. xii , 2299

औशीर mn. the stick which serves as a handle to the cow's tail used as a fan or chowri L.

औशीर mn. the cow's tail used as a fan , the chowri W.

औशीर n. an unguent made of उशीरMr2icch.

औशीर n. a bed (used also as a seat) L.

औशीर n. a seat , chair , stool L.

औशीर n. = उशीरSee. W.

"https://sa.wiktionary.org/w/index.php?title=औशीर&oldid=494278" इत्यस्माद् प्रतिप्राप्तम्