औषणशौण्डी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औषणशौण्डी¦ स्त्री ऊषण एव स्वार्थेऽण् औषणे कटुरसेशौण्डी

७ त॰। शुण्ठ्याम् तस्याः कटुरसत्वात्तथात्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औषणशौण्डी/ औषण--शौण्डी f. black pepper L.

"https://sa.wiktionary.org/w/index.php?title=औषणशौण्डी&oldid=494281" इत्यस्माद् प्रतिप्राप्तम्