औषस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औषस¦ न॰ उससि भवः सन्धिवेलेत्यादिना योगविभागात्अण्।

१ उषसिभवे। वस्तुतः भवार्थे
“कालाट्ठञ्” पा॰ उक्तेःठञ् स्यात् तेन ऊषस इदम् इत्यण् इत्युचितम्।

२ उषःसम्बन्धिनि।
“अनुदितौषसरागेति
“औषसातपभयादप-लीनम्” इति च” किरा॰ स्त्रियां ङीप्।
“यामोषाः पत्न्यौषसी सा” शत॰ ब्रा॰

६ ,

१ ,

३ ,

८ , उ षस् +बा॰ यत् स्वार्थे अण्। औषस्य उषोभवे त्रि॰। [Page1594-a+ 28]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औषस¦ mfn. (-सः-सी-सं) Early, matutinal. E. उषस् the dawn, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औषस [auṣasa], a. (-सी f.) [उषस्-अण्] Relating to dawn, early; ˚आतप Ki.9.11. -सी Day-break, morning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औषस mf( ई)n. (fr. उषस्) , relating to dawn , early , matutinal TBr. ii

औषस n. N. of several सामन्s.

"https://sa.wiktionary.org/w/index.php?title=औषस&oldid=494284" इत्यस्माद् प्रतिप्राप्तम्