औष्ट्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ट्र¦ न॰ उष्ट्रस्येदम् अण्। उष्ट्रदुग्धादौ।
“औष्ट्रं दुग्वंलघु स्वादु लवणं दीपनं तथा। कृमिकुष्ठकफानाहशोथोदरहरं सरम्” भावप्र॰।
“अनिर्द्दशायाः गोः क्षीर-मौष्ट्रमैकशफं तथेति” मनुः उष्ट्रशब्देविवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ट्र¦ mfn. (-ष्ट्रः-ष्ट्री-ष्ट्रं) Derived from or relating to a camel. n. (-ष्ट्रं) The camel genus or species. E. उष्ट्र and अञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ट्र [auṣṭra], a. (-ष्ट्री f.) [उष्ट्र-अण्]

Relating to, or produced from, a camel; Ms.5.8.

Abounding in camels.

ष्ट्रम् The milk of a camel.

Camel-nature.

The skin of a buffalo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ट्र mfn. (fr. उष्ट्र) , relating to or coming from a camel Gaut. xvii , 24 Mn. v , 8 Ya1jn5. Sus3r. etc.

औष्ट्र mfn. abounding in camels or buffaloes (as a country) Comm. on Pa1n2. 4-2 , 69

औष्ट्र n. the skin of a buffalo Vait.

औष्ट्र n. the camel genus

औष्ट्र n. camel-nature W.

"https://sa.wiktionary.org/w/index.php?title=औष्ट्र&oldid=494286" इत्यस्माद् प्रतिप्राप्तम्