औष्ट्ररथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ट्ररथ¦ न॰ उष्ट्ररथस्येदम्
“पत्रपूर्व्वादञ्” पा॰ रथादित्य-नुवृत्तौ अञ्। उष्ट्रवाह्यरथसम्बन्धिनि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ट्ररथ [auṣṭraratha], a. (-थी f.) Belonging to a carriage drawn by camels.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ट्ररथ mfn. (fr. उष्ट्र-रथ) , belonging to a carriage drawn by camels (as a wheel) Ka1s3. on Pa1n2. 4-3 , 122.

"https://sa.wiktionary.org/w/index.php?title=औष्ट्ररथ&oldid=494288" इत्यस्माद् प्रतिप्राप्तम्