औष्ट्रिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ट्रिक¦ त्रि॰ उष्ट्रेभवः ठक्। उष्ट्रभवे दध्यादौ
“विपाकेकटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि” सुश्रुतः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ट्रिक [auṣṭrika], a. Coming from a camel (as milk); Mb.8. 44.28; -कः An oil-miller; मानुषाणां मलं म्लेच्छा म्लेच्छाना- मौष्ट्रिका मलम् । औष्ट्रिकाणां मलं षण्ढाः षण्ढानां राजयाजकाः ॥ Mb.8.45.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ट्रिक mfn. coming from a camel (as milk) Sus3r.

औष्ट्रिक mfn. an oil-miller( तैलिकNi1lak. ) MBh. viii , 2095.

"https://sa.wiktionary.org/w/index.php?title=औष्ट्रिक&oldid=494289" इत्यस्माद् प्रतिप्राप्तम्