औष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ठ¦ त्रि॰ ओष्ठ ओष्ठाकारोस्त्यस्य प्रज्ञा॰ अण्। ओष्ठा-कारकाष्ठाबयवयुक्ते आश्विनग्रहपात्रे।
“औष्ठमाश्विनम्” कात्या॰

९ ,

२ ,

७ ,
“औष्ठावयवयुक्तमाश्विनग्रहपात्रम्” कर्कः
“तद्दिदेबत्यमौष्ठमाश्विनपात्रम्” शत॰ ब्रा॰

४ ,

१ ,

५ ,

१९ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ठ mfn. (fr. ओष्ठ) , lip-shaped S3Br. iv Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=औष्ठ&oldid=494290" इत्यस्माद् प्रतिप्राप्तम्