औष्ण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ण्य¦ न॰ उष्णस्य भावः गुणवचनत्वात् ष्यञ्। उष्णस्पर्शेस च
“उष्णस्पर्शस्तु तेजसः” इत्युक्तेः तेजसएव स्वाभावि-कधर्म्मः ततसंयोगादितरेषामौपाधिकः। सुश्रुते तत्कार्य्य-पित्तस्य धर्म्मैत्युक्तं यथा
“औष्ण्यतैक्ष्ण्यरौक्ष्यला-घववैशद्यगुणलक्षणं पित्तं तस्य समानयोनिः कटुकोरसःसोऽस्यौष्ण्यादौष्ण्यं वर्द्धयति” सुश्रु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ण्यम् [auṣṇyam] औष्म्यम् [auṣmyam], औष्म्यम् [उष्ण-उष्म-ष्यञ्] Heat; पूर्वराजवियोगौ- ष्म्यं कृत्स्नस्य जगतो हतम् R.17.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्ण्य n. (fr. उष्ण) , heat , warmth , burning Ya1jn5. iii , 77 Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=औष्ण्य&oldid=494292" इत्यस्माद् प्रतिप्राप्तम्