औष्म्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्म्यम्, क्ली, (उष्मन् + ष्यञ् ।) उष्मणो भावः । उष्णता ॥ (यथा रघुः । १७ । ३३ । “पूर्ब्बराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्म्य¦ न॰ ऊष्णणोभावः ऊष्मैव वा ष्यञ्। उष्णस्पर्शे।
“पूर्व-राजवियोगौष्म्यं कृत्स्नस्य जगतोहतम्” रघुः। उष्णस्पर्शोयद्यपि तेजोयोगात् भवति तथापि देहस्य तथा स्पर्शः सश-दशाङ्गसूक्ष्मदेहसंयोगादेव तथोक्त शा॰ सूत्रभाष्ययोः
“अस्यैव चोपपत्तेरेष ऊष्मा” सू॰
“अस्यैव च सूक्ष्मशरीरस्यैषऊष्मायमेतस्मिन् जीवच्छरीरे संस्पर्शेनोष्णिमानं विजानातितथाहि मृतावस्थायामवस्थितेऽपि देहे विद्यमानेष्वपि चरूपादिषु देहगुणेषु नोष्मोपलभ्यते जीवदवस्थायामेव तूष-लभ्यते इत्यत उपपद्यते प्रसिद्धशरीरव्यतिरिक्तव्यापाश्रयएवैष ऊष्मेति तथा च श्रुतिः
“उष्ण एव जीविध्वञ्छीतो-मरिष्यन्निति” भा॰। तदुपाधिकत्वात् जीवस्यापि ऊष्मत्वंव्यवह्रियते इत्युक्तं{??}क्। इति वाचस्पत्ये औकारादिशब्दार्थसङ्कलनम्। इति श्रीतारानाथ--तकवाचस्पति--भट्टाचार्य्य--विरचिते वाचस्पत्येऽभिधानेस्वरवर्ण्णादिशब्दार्थसङ्कलनं समाप्तम्। ओं तत्सत्[Page1595+ 37] वर्णःस्वरःकालःस्थानम्आभ्यन्तरप्रयत्नःबाह्यप्रयत्नाः। अउदात्तानुदात्तस्वरिताःएकमात्रोह्रस्वःकण्ठःविवृतम्संवारनादघोषाः अल्पप्राणश्चआउदा॰

३ द्विमात्रोदीर्घःकण्ठःविवृतम्संवारनादघोषाः अल्पप्राणश्चअ

३ उदा॰

३ त्रिमात्रःप्लुतःसःतत्ते सचइउदा॰

३ एकमात्रोह्रस्वःतालुतत्ते सचईउदा॰

३२ द्विमात्रोदीर्घःतत्तत्ते सचइ

३ उदा॰

३ त्रिमात्रःप्लुतःतत्तत्ते सचउउदा॰

३ एकमात्रोह्रस्वःओष्ठौतत्ते सचऊउदा॰

३ द्विमात्रोदीर्घःतौतत्ते सचउ

३ उदा॰

३ त्रिमात्रःप्लुतःतौतत्ते सचऋउदा॰

३ एकमात्रोह्रस्वःमूर्द्धातत्ते सचॠउदा॰

३ द्विमात्रोदीर्घःसःतत्ते सचऋ

३ उदा॰

३ त्रिमात्रःप्लुतःसःतत्ते सचऌउदा॰

३ एकमात्रोहस्वःदन्तमूलम्तत्ते सचऌ

३ उदा॰

३ त्रिमात्रःप्लुतःतत्तत्ते सचअस्य दीर्घाभावेऽपि लकारद्वययोगात् द्विमात्रतादन्तमूलम्तत् ईषत्स्पृष्टं चते सचएउदा॰

३ द्विमात्रोदीर्घःकण्ठतालुनीविवृतम्ते सचए

३ उदा॰

३ त्रिमात्रःप्लुतःकण्ठतालुनीतत्ते सचऐउदा॰

३ द्विमात्रोदीर्घःकण्ठतालुनीतत्ते सचऐ

३ उदा॰

३ त्रिमात्रःप्लुतःकण्ठतालुनीतत्ते सचओउदा॰

३ द्विमात्रोदीर्घःकण्ठोष्ठौतत्ते सचओ

३ उदा॰

३ त्रिमात्रःप्लुतःकण्ठौष्ठौतत्ते सचऔउदा॰

३ द्विमात्रोदीर्घःकण्ठौष्ठौतत्ते सचऔ

३ उदा॰

३ त्रिमात्रःप्लुतःकण्ठौष्ठौतत्ते सचएषामनुनासिकत्वेउदा॰यथाप्राप्तम्यथास्थानं नासिकाऽपितत्यथप्राप्तं बाह्याःअनुस्वारस्य॰॰नासिकास्पृष्टम्संवारनादघोषा महाप्राणश्च: विसर्गस्य॰॰कण्ठःस्पृष्टम्विवारश्वासाघोषा महाप्राणश्च+ क + ख॰॰जिह्वामूलम्स्पृष्टम्विवारादयः महाप्राणश्चपं फं॰॰औष्ठौस्पृष्टम्विवारादयः महाप्राणश्चक॰अर्द्धमात्राकण्ठमूलम्स्पृष्टम्विवारश्वासाघोषा अल्पप्राणश्चख॰अर्द्धमात्रातत्तत्विवारादयः महाप्राणश्चग॰सातत्तत्संवारनादघोषा अल्पप्राणश्चघ॰सातत्तत्संवारादयः महाप्राणश्चङ॰सातत् नासा चतत्संवारादयः अल्पप्राणश्चच॰अर्द्धमात्रातालुतत्विवारादयः अल्पप्राणश्चछ॰सातत्तत्विवारादयः महाप्राणश्चज॰साततत्संवारादयः अल्पप्राणश्च[Page1596+ 31] वर्णःस्वरःकालःस्थानम्आभ्यन्तरप्रयत्नःबाह्यप्रयत्नाः। झ॰अर्द्धमात्रातालुस्पृष्टम्संवारादयः महाप्राणश्चञ॰साःतालु नासा चतत्संवारादयः अल्पप्राणश्चट॰सामूर्द्धातत्विवारादयः अल्पप्राणश्चठ॰सासःतत्विवारादयः महाप्राणश्चड॰सासःतत्संवारादयः अल्पप्राणश्चढ॰सासःतत्संवारादयः महाप्राणश्चण॰सासः नासा चतत्संवारादयः अल्पप्राणश्चत॰सादन्तमूलम्तत्विवारादयः अल्पप्राणश्चथ॰सातत्तत्विवारादयः महाप्राणश्चद॰सातत्तत्संवारादयः अल्पप्राणश्चघ॰सातत्तत्संवारादयः महाप्राणश्चन॰सातत् नासा चतत्संवारादयः अल्पप्राणश्चप॰साऔष्ठौतत्विवारादयः अल्पप्राणश्चफ॰सातौतत्विवारादयः महाप्राणश्चब॰सातौतत्संवारादयः अल्पप्राणश्चभ॰सातौतत्संवारादयः महाप्राणश्चम॰सातौ नासा चतत्संवारादयः अल्पप्राणश्चय॰सातालुईषत् स्पृष्टम्विवारादयः अल्पप्राणश्चर॰सामूर्द्धाईषत् स्पृष्टम्विवारादयः अल्पप्राणश्चल॰सादन्तमूलम्तत्ते सचव॰सादन्तोष्ठौतत्ते सचयवलानामनुनासिकत्वे॰यथास्थानं नासाऽपितत्ते सचश॰सातालुअर्द्धस्पृष्टम्विवारादयः महाप्राणश्चष॰सामूर्द्धातत्ते सचस॰सादन्तमूलम्तत्ते सचह॰साकण्ठःअर्द्धस्पृष्टम्संवारादयः महाप्राणश्चकं खं गं घं रूपयमानाम्सायथास्थानं नासिका चस्पृष्टम्यथाप्राप्तं बाह्याःह्ण ह्न ह्म ह्य ह्र ह्ल ह्वउरः यथास्थानञ्चयथाप्राप्तम्संवारादयः महाप्राणश्चउदात्तादीनां सूचक चिह्नानि तु ऊर्द्ध्वरेखाचिह्नितः अकरादिवर्ण उदात्तः, अधोरेखाचिह्नितः अनुदात्तः, ऊर्द्ध्वाधोरेखारहितःखरित इति। तत्र अचामेव स्वरकृतविभागः, न तु व्यञ्जनानां तेषामुदात्तादिस्वराभावात्। [Page1597-a+ 37] स्वरवर्णविभागादि। ( स्वरवर्ण्णा अकारादयः औकारान्ताः शिक्षाभतेद्वारिंशतिस्त्रयोविंशतिर्वा
“स्वरा विंशतिरेकश्च
“दुःस्पृष्टश्चेतिविज्ञेय ऌकारःप्लुत एव चेति” च शिक्षोक्तेः। तथाहिह्रस्वदीर्घप्लुतभेदेन अ, इ, उ, ऋ, इत्येते द्वादशऌकारः ह्रस्व एव तस्य दीर्घाभावात्। ए, ऐ, ओ औ,इत्येते दीर्घप्लुतभेदात् अष्टौ इत्येकविंशतिः ऌकारस्यलकारद्वययुक्तत्वेन ईषत्स्पृष्टतया दुष्पृष्टत्वेन द्वाविंशतिःप्लुतत्वे त्रयोविंशतिर्भेदाः स्थूलाः। तेषां च प्रत्येकमुदा-त्तानुदात्तस्वरितभेदैः त्रैविध्येन

६६ भेदाः

६९ वाभेदाः। पुनस्तेषामनुनासिकाननुनादिकभेदाभ्यां द्वैवि-ध्यात्

१३

२ ।

१३

८ वा सूक्ष्मा भेदाः सर्व्वेषाञ्चैषां स्वयंराजमानत्वात् उदात्तादिस्वरवत्त्वाच्च स्वरशब्दवाच्यता। ( तन्त्रमते तु अनुस्वारविसर्गसहिताः अ, आ, इ,ई, उ, ऊ, ऋ, ॠ, ऌ, ॡ, इत्येते दश ए, ऐ,ओ, औ, इत्येते चत्वारः इत्येते षोडश। पाणि-नीयमते ऌकारस्य यथा दीर्घत्वामावेऽपि लकारद्वययुक्तह्रस्वऌकारैकमात्रया द्विमात्रत्वसाम्यात् दीर्घत्वव्यवहार-स्तथा ऌकारादिशब्दे उक्तः। अनुस्वारविसर्गयोश्च अक्ष-रसमाम्नायसूत्रेषु अ, इ, उण्, इत्यादिष्र माहेश्वरेषुचतुर्द्दशसु सूत्रेषु आम्नानाभावेऽपि भाष्यकृता अट्सूप-संख्यानेऽपि न स्वरवर्ण्णत्वम्
“अयोगवाहा विज्ञेयाआश्रवस्थानभागिनः” इत्युक्त्या स्वयंविराजमानत्वाभावात्उदात्तादिस्वरवत्त्वाभावाच्च। तयोः स्वरवर्ण्णत्वाभावेऽपिअट्सूपसंख्यानञ्च षत्वणत्वकार्य्यार्थम्। तेन हवींषि इत्यादौअनुस्वारव्यवधानेऽपि षत्वम्। अत्र च नुम्स्थानिकानुस्वा-रस्यैव निमित्तता न तद्भिन्नस्य, तेन सुहिंसु पुंसु इत्यादौन षत्वम्। णत्वं तु सर्व्वानुस्वारव्यवायेऽपि तेन तृंहणंवृंहणमित्यादौणत्वम्
“अट्कुप्वाङ्नुम्व्यवायेऽपीत्युक्तेः तत्रअड्ग्रहणेनैवानु स्वारप्राप्तेरनुस्वारमात्रव्यवाये णत्वार्थं नुम्ग्रहणम् न तु षत्वैव नुम्स्थानिकस्यैव ग्रहणमित्युक्तोदा-हृतौ णत्वम्। सर्व्वेषां स्वरवर्ण्णोच्चारणे विवृतं दूरावस्था-नरूपम् आभ्यन्तरप्रयत्नः
“विवृतमूष्मणां खरणाञ्च” इति
“अचोऽस्पष्टाः इति चोक्तेः। एषां बाह्यप्रयत्नास्तु घोषनाद-संवाराः
“कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः” इत्युक्तेः। यथा चैषां दूरावस्थानं तथा सरलायामस्मा-भिरुक्तं तच्च आभ्यन्तरप्रयत्नशब्दे उक्तम्। एतेषामुच्चारण-[Page1597-b+ 38] स्यानानि प्रदर्श्यन्ते। अ इति वर्णः कण्ठमूलोच्चार्य्यः
“जिह्वामूले तु कुः प्रोक्तः” इत्युक्तेः। तत्र अ इति ह्रस्व-वर्ण्णः एकमात्रत्वात्। स च उदात्तानुदात्तस्वरितभेदात्-त्रिधा, त्रिविधोऽपि अनुनासिकाननुनासिकरूपद्वैविध्यात्षड्विधः। एवं आ इति दीर्घः द्विमात्रत्वात् तस्य चतथैव षड्विधत्वम्। अ

३ प्लुतवर्ण्णः त्रिमात्रत्वात् तस्यापिउक्तरीत्या षाड्विध्यम् तथा च ऐत्येतत् अष्टादशानांसंज्ञा पारिभाषिकी कारतकारपरत्वे स्वरूपपरता। एवम्इ, इति तालव्यः
“इचुयशानां तालु” इत्युक्तेः। तस्यापिइ, ई, इ

३ इति ह्रस्वदीर्घप्लुतसंज्ञा एकमात्रद्विमात्रत्रिमात्रताभेदात् तेषाञ्च प्रत्येकमुक्तरीत्या षाड्विध्यमित्यष्टा-दशविधता। तथाच इ, इति अष्टादशानां संज्ञा तपरत्वेकारपरत्वे च स्वरूपपरता। उ इति वर्ण्ण ओष्ठोचार्य्यः
“ओष्ठजावुपू” इत्युक्तेः स च ह्रस्वदीर्घप्लुतरूपः एक-मात्रद्विमात्रत्रिमात्रताभेदात् त्रिविधः तेषां प्रत्येकमुक्तरीत्याषाड्विध्यमित्याष्टादशविधता। एवञ्च उ, इत्यष्टादशानांसंज्ञा तपरत्वे कारपरत्वे च स्वरूपपरता। ऋ, इतिमूर्द्धस्थानोच्चार्य्यं
“ऋढुरसानां मूर्द्ध्वा” इत्युक्तेः सच ह्रस्वदीर्घप्लुतरूपः त्रिधा एकमात्रत्वादिभेदात्। तेषाञ्च प्रत्येकमुक्तरीत्या षाडिध्यात् अष्टादशविधता।
“ऋऌवर्णयोर्मिथः सावर्ण्यम्” इत्युक्तेः ऌकारस्यवक्ष्यमाणद्वादशभेदसहिता अष्टादशभेदाः तेन ऋ इति त्रिंशतां संज्ञा इति भेदः। तपरत्वे कारपत्ये च स्वरूपपरता। ऌवर्णः दन्तमूलोच्चार्य्यः
“ऌतुलसानां दन्तः” इत्युक्तेःतस्य दीर्घाभावात् ह्रस्वप्लुतभेदेन द्वैविध्यम् तयोश्च प्रत्ये-कमुक्तरीत्या षाड्विध्यात् द्वादशविधतेति ऌवर्णः द्वादशानांसंज्ञा तपरत्वे कारपरत्वे च स्वरूपपरता। अ, इ, उ, ऋ, ऌ,इत्येषां वर्ण्णपरत्वे अष्टादशादीनामुक्तानां संज्ञा। अधिकंसूचीपत्रे दृश्यम् एप्रभृतीनां विभागादि तत्तच्छब्दादौ उक्तः( अकारादीनामनुक्ता वाचकशब्दाः तन्त्रोक्ता वर्ण्णा-भिधाने दर्शितास्तेऽत्र क्रमेणोच्यन्ते यथा

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्म्य¦ n. (-ष्म्यं) Heat, warmth. E. उष्म warm, यञ् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औष्म्य n. (fr. उष्मङ्) id. Ragh. xvii , 33.

"https://sa.wiktionary.org/w/index.php?title=औष्म्य&oldid=494293" इत्यस्माद् प्रतिप्राप्तम्