कंसकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसकम्, क्ली, (काम्यतेऽनेन चक्षुर्दृष्ट्यादिकमिति- शेषः । कम् + सः । ततो जातौ संज्ञायां वा कन् ।) चक्षुरौषधधातुविशेषः । स तु हीराकसीप्रभेदः । तत्पर्य्यायः । पुष्पकासीसम् २ । नयनौषधम् ३ । इति हेमचन्द्रः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसकम् [kaṃsakam], 1 Bell-metal.

Green sulphate of iron (an eye-cure).

"https://sa.wiktionary.org/w/index.php?title=कंसकम्&oldid=255216" इत्यस्माद् प्रतिप्राप्तम्