ककर्दुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककर्दुः [kakarduḥ], Destruction of happiness or of enemies; कक- र्दवे वृषभो युक्त आसीत् Rv.1.12.6.

"https://sa.wiktionary.org/w/index.php?title=ककर्दुः&oldid=255328" इत्यस्माद् प्रतिप्राप्तम्