ककाटिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककाटिका¦ स्त्री कृकाटिका पृषो॰।

१ घाटायाम्

२ ललाटास्थिभेदे च
“मस्तिष्कमस्य कतमोललाटं ककाटिकां प्रथ-मोयः कषालम्” अथ॰

१० ,

२ ,

८ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककाटिका [kakāṭikā], A part of the back of the head (घाटा); Av.1.2.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककाटिका f. a particular part of the frontal bone AV. x , 2 , 8

ककाटिका f. the back of the neck T. (See. कृकाटिका.)

"https://sa.wiktionary.org/w/index.php?title=ककाटिका&oldid=494311" इत्यस्माद् प्रतिप्राप्तम्