ककुञ्जलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुञ्जलः, पुं स्त्री, (कं जलं कूजयति आह्वयते या- चते इति यावत् । क + कूज् + अलच् । पृषोद- रादित्वात् नुम् ह्रस्वश्च ।) चातकपक्षी । इति राजवल्लभः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुञ्जलः [kakuñjalḥ], The Chātaka bird.

"https://sa.wiktionary.org/w/index.php?title=ककुञ्जलः&oldid=255346" इत्यस्माद् प्रतिप्राप्तम्