ककुद्मिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मिन्¦ पु॰ ककुद् + अस्त्यर्थे मिनि।

१ वृषे

२ पर्व्व-ते च।
“अष्टौ सहस्राणि ककुद्मिनामहम्” भा॰ आश्व॰

१०

३ अ॰।

४ रैवते नृपे पु॰।
“आनर्त्तस्य तु दायादोरेवोनाम महाद्युतिः। आनर्त्तविषयश्चासीत्ंपुरी चास्यकुशस्थली। रेवस्य रैवतःपुत्रः ककुद्मो नाम धार्म्मिकः” हरिवं॰

३० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मिन्¦ mfn. (-द्मी-द्मिनी-द्मि)
1. Peaked.
2. Pumped. m. (-द्मी)
1. A moun- tain.
2. A bull. E. ककुद, and मिनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मिन् [kakudmin], a.

Peaked; furnished with a hump &c. m.

A bull with a hump on his shoulders; एवं ककुद्मिनं हत्वा �2Bhāg.1.36.15.

A mountain.

N. of Viṣṇu; and of king रैवतक. ˚कन्या-सुता N. of Revatī and wife of Balarāma; ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया Śi.2.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मिन्/ ककुद्--मिन् mfn. peaked , humped MBh. VarBr2S.

ककुद्मिन्/ ककुद्--मिन् m. a mountain L.

ककुद्मिन्/ ककुद्--मिन् m. a bullock with a hump on his shoulders BhP.

ककुद्मिन्/ ककुद्--मिन् m. N. of विष्णुHariv.

ककुद्मिन्/ ककुद्--मिन् m. of a king of the आनर्तs Hariv. 644 BhP. ix , 3 , 29 VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--The eldest of Reva(ta)'s hundred sons. Father of रेवती (Surata-वा।) whom he took to ब्रह्मा for a suitable bridegroom. As ब्रह्मा was engaged in attending to music, the king waited, and afterwards the Creator laughingly said that it was past २७ × 4 युगस् since he came there. At that time was flourishing बलराम whose name was suggested for his daughter's husband. On return he found his country overrun by यक्षस्, and getting his daughter married to बलराम, he retired to Badari to [page१-296+ ३०] perform penance. फलकम्:F1: भा. IX. 3. २९-36; M. १२. २३; वा. ८६. २६-30; ८८. 1.फलकम्:/F Ruled from कुशस्थलि. During his sojourn at ब्रह्मा's residence, the राक्षसस् captured the capital and put to flight his younger brothers who established smaller states then and there. फलकम्:F2: Br. III. ६१. २०-27; Vi. IV. 1. ६५-96.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=ककुद्मिन्&oldid=427134" इत्यस्माद् प्रतिप्राप्तम्