ककुह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुह¦ त्रि॰ कस्य सूर्य्यस्य कुं भूमिंजिहीते उच्छ्रितत्वात्गच्छति हा--क

६ त॰।

१ उच्छ्रिते

२ महति निघण्टुः। [Page1606-b+ 38]
“ककुहं चित्त्वा कवे! मन्दन्तु धृष्णविन्दवः” ऋ॰

८ ,

४५ ,

१४ ।
“ककुहःसौम्योरस इन्दुरिन्द्राय”

९ ,

६७ ,

८ । ककुहःककुहस्तीति निघण्टौ पाठान्तरम् तदर्थे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुह [kakuha], a. Ved. Eminent; excellent. -हः A part of a carriage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुह (= ककुभ) mfn. lofty , high , eminent , great RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kakuha, a word occurring several times in the Rigveda,[१] is understood by Roth[२] to designate part of a chariot, perhaps the seat. Ludwig,[३] again, regards it in one passage[४] as the proper name of a Yādava prince who took spoil from Tirindira, the Parśu, but this view is hardly probable.[५] It is, on the whole, most likely that the word always means ‘chief,’ ‘pre-eminent,’ being applied as an epithet to horses, chariots, princes, etc.[६] This is the only sense given by Grassmann,[७] and later adopted by Roth.[८]

  1. i. 46, 3;
    181 5;
    184, 3;
    ii. 34, 11;
    iii. 54, 14;
    v. 73, 7;
    75, 4;
    viii. 6, 48.
  2. St. Petersburg Dictionary, s.v.
  3. Translation of the Rigveda, 2, 182;
    3, 160, 161;
    5, 142.
  4. viii. 6, 48.
  5. Weber, Episches im vedischen Ritual, 36, 37.
  6. So certainly in Rv. viii. 45, 14;
    ix. 67, 8;
    Taittirīya Saṃhitā, iii. 3, 3, 1. 2, and often in the older form kakubha.
  7. In his Lexicon, s.v.
  8. In Bo7htlingk's Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=ककुह&oldid=473068" इत्यस्माद् प्रतिप्राप्तम्