कक्ख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ख हासे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं-- सेट् ।) कोपधः । कक्खति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ख¦ हासे भ्वादि॰ पर॰ अक॰ सेट्। कक्खति अकक्खेत्। चकक्ख।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ख(ए)¦ r. 1st cl. (कक्खति) To laugh, to laugh at, to deride; see खक्ख।

"https://sa.wiktionary.org/w/index.php?title=कक्ख&oldid=255547" इत्यस्माद् प्रतिप्राप्तम्