कक्खट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्खटः, त्रि, (कक्खति हसति यः ॥ प्रफुल्लमुखो जनः । इति व्युत्पत्त्यर्थः । अन्यस्तु रूढ्यर्थः । कक्ख अटन् । अथवा कक्खं प्रसन्नभावं अटति अद्दयति कर्कशान्तर्वृत्तित्वात् कक्ख + अट् + अच् । यदा कठिण्यां वर्त्तते तदा कक्खति कृष्ट्या प्रकाशयति वर्णान् । अन्तर्णिजर्थः ।) कठिनः । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्खट¦ त्रि॰ कक्ख--अटन्।

१ कठिने अमरः।

२ हासान्विते त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्खट¦ mfn. (-टः-टा-टं) Hard, solid. f. (-टी) chalk. E. कक्ख to deride, अटन् affix, fem. affixes टाप् and ङीष्; also खक्खट।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्खट [kakkhaṭa], a.

Hard, solid.

Laughing. -Comp. -पत्रकः The plant शाणि whose fibre is jute.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्खट mfn. hard , solid L.

"https://sa.wiktionary.org/w/index.php?title=कक्खट&oldid=494323" इत्यस्माद् प्रतिप्राप्तम्