कक्षेयु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षेयु¦ पु॰
“रौद्राश्वस्य घृताचीसम्भूते पुत्रभेदे।
“रौद्राश्वस्यमहेश्वासा दशाप्सरसि सूनवः” इत्युपक्रम्य
“ऋचेयुरथकक्षेयुः कृकणेयुश्च वोर्य्यवान्” इत्यादिना तस्य दश पुत्रादर्शिताः भा॰ आ॰

९० अ॰
“आयुःक्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः” भा॰ अनु॰



६५ अ॰।
“रौद्राश्वस्यघृताच्यां वै दशाप्सरसि सूनवः। ऋचेयुः प्रथमस्तेषां कृकणेयुस्तथैव च। कक्षेयुः स्थण्डिलेयुश्च” हरिवं॰

३१

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षेयु m. N. of a son of रौद्राश्वand घृताचीMBh. Hariv. VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of भद्राश्व. M. ४९. 5.
(II)--one of the ten sons of रौद्राश्व. वा. ९९. १२४; Vi. IV. १९. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAKṢEYU (KṚṢEYU) : Son of Raudrāśva born of a nymph called Miśrakeśī. He had nine brothers, named Ṛkṣeyu, Sannateyu, Ghṛteyu (Kṛteyu), Citeyu. Sthaṇḍi- leyu, Dharmeyu, Sammiteyu, Ṛteyu and Matināra. For genealogy see under ‘Pūruvaṁśa’. (Śloka 10, Chapter 94, Ādi Parva).


_______________________________
*3rd word in right half of page 366 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कक्षेयु&oldid=427148" इत्यस्माद् प्रतिप्राप्तम्