कख्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कख् [kakh], 1 P. [कखति] To laugh at, deride.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कख् cl.1 P. कखति, चकाख, कखिता, etc. ,to laugh , laugh at or deride: Caus. कखयति, to cause to laugh Dha1tup. v , 6 ; xix , 22 ; ([ cf. Lat. cachinnare ; Gk. ? , O. H. G. huoch ; Germ. ha0her , heher ; Eng. cackle.])

"https://sa.wiktionary.org/w/index.php?title=कख्&oldid=255707" इत्यस्माद् प्रतिप्राप्तम्