कग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कग म ए क्रियासु । क्रियामात्रे । इति कविकल्प- द्रुमः ॥ (भ्वां-परं-सकं-अकं च-सेट् । घटादि एदित् इति वोपदेवः । नैदित् इति पाणिनिः । अकगीत् अकागीत् ॥) तेन म कगयति । ए अकगीत् । क्रियामात्रे । कगति लोकः गच्छती- त्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कग¦ क्रियामात्रे भ्वादि॰ पर॰ सक॰ अक॰ च सेट् एदित्वोप॰। कगति अकगीत्। पा॰ नेदित्त्वम् तेन अकगीत्अकागीत् कागयति। चकाग प्रनिकगति न णत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कग¦ r. 1st cl. (ए) कगे (कगति) To perform any action: the meaning of this root is not given in many lists, from its application being indefinitely various.

"https://sa.wiktionary.org/w/index.php?title=कग&oldid=255714" इत्यस्माद् प्रतिप्राप्तम्