कङ्कमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कमुख¦ पु॰ कङ्कस्य मुखमिव मुखमस्य। (सांडाशि)

१ संदंशेसुश्रुतोक्ते

२ शल्योद्धारखार्थे यन्त्रभेदे न॰।
“तत्र नाना-प्रकाराणां व्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणांप्रायशः सदृशानि तानि” इत्युक्त्वा
“तत्र स्वस्तिकयन्त्राण्य-ष्टादशाङ्गुलप्रमाणानि सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्ज्जारश्कगालमृगैर्वारुककाककङ्ककुररचासभासशशदा-न्यूहोलूकचिल्लिश्येनगृध्रक्रौञ्चभृङ्गराजाञ्जलिकर्ण्णावभञ्ज-ननन्दिमुखमुखानि मसूराकृतिभिः कीलैरवबद्धानि मूले-ऽङ्कुशवदावृत्तवराङ्गाण्यस्थिविनष्टशल्योद्धरणार्थमुपदिश्यन्वे” इति तल्लक्षणमुक्तम्। अस्य प्रशंसाऽपि तत्रैव।
“निवर्त्ततेदाध्ववगाहने च शल्यं प्रगृह्योद्धरते च यस्मात्। यन्त्रे-ष्वतः कङ्कमुखं प्रधानं स्थामेषु सर्व्वेष्वविकारि चैव”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कमुख¦ m. (-खः) A pair of tongs. n. (-खं) A sort of forceps. E. कङ्क and मुख the mouth; heron-mouthed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कमुख/ कङ्क--मुख mfn. shaped like a heron's mouth (said of a sort of forceps) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कङ्कमुख&oldid=494343" इत्यस्माद् प्रतिप्राप्तम्