कङ्कालः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कालः, पुं, (कं सुखं शिरो वा कालयति क्षिप- तीति कं + कालि + अच् ।) शरीरास्थि । इत्य- मरः । २ । ६ । ६९ ॥ समुदितशरीरास्थिसंषात- स्त्वङ्मांसरहितः । इति भरतः ॥ तत्पर्य्यायः । करङ्कः २ अस्थिपञ्जरः ३ । इति वैद्यकम् ॥ (यथा, सुन्दोपसुन्दोपाख्याने २ । २४ । “अस्थिकङ्काल- सङ्कीर्णा भूर्बभूव” ॥)

"https://sa.wiktionary.org/w/index.php?title=कङ्कालः&oldid=121960" इत्यस्माद् प्रतिप्राप्तम्