कचाकचि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कचाकचि¦ अव्य॰ कचेषु कचेषु गृहोत्वा प्रवृत्तं युद्धम् कर्म्म-व्यतीहारे स॰ इच् समा॰ पूर्व्वदीर्घश्च। केशेषु केशेषुग्रहणपूर्ब्बके प्रवृत्ते युद्धे एवं केशाकेशिप्रभृतयोऽप्यत्र अव्य॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कचाकचि [kacākaci], ind. 'Hair against hair', (fighting by) pulling each other's hair.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कचाकचि/ कचा-कचि ind. hair against hair , pulling each other's hair Ka1s3. on Pa1n2. 5-4 , 127 MBh. Ba1lar. (See. केशा-केशि.)

"https://sa.wiktionary.org/w/index.php?title=कचाकचि&oldid=494372" इत्यस्माद् प्रतिप्राप्तम्