कच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच् [kac], I. 1 P. (कचति, कचित) To sound, cry. -II. 1 U.

To bind, fasten (with आ); त्वक्त्रं चाचकचे वरम् Bk.14.94.

To shine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच् cl.1 P. कचति, to sound , cry Vop. : A1. कचते, चकचे, कचिता, etc. , to bind , fetter; to shine Dha1tup. vi , 8 ; ([ cf. कञ्च्; Lat. cingere ; Lith. kinkau.])

"https://sa.wiktionary.org/w/index.php?title=कच्&oldid=256107" इत्यस्माद् प्रतिप्राप्तम्