कच्चर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चरम्, त्रि, (कु कुत्सितं चरतीति । कु + चर + अच् कोः कदादेशः । अथवा चरेष्टः ।) मलिनम् । इत्यमरः ॥ ३ । १ । ५५ । कुत्सितम् । इति मेदिनी ॥

कच्चरम्, क्ली, (कु कुत्सितं चर्य्यते आचर्य्यते यत् यद्वा केन जलेन चर्य्यते व्यवह्रियते यत् पृषोदरादि- त्वात् चकारस्य द्वित्वम् ।) तक्रं । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चर वि।

मलिनम्

समानार्थक:मलीमस,मलिन,कच्चर,मलदूषित

3।1।55।1।3

मलीमसं तु मलिनं कच्चरं मलदूषितम्. पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चर¦ त्रि॰ कुत्सितं चरति चर--अच् कोः कद्। कुत्सितेमेदिन्यमरौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चर¦ mfn. (-रः-रा-रं)
1. Dirty, foul.
2. Soiled, spoiled by dirt.
3. Vile, wicked, bad. n. (-रं) Buttermilk diluted with water. E. कुत् bad, vile, चर what goes or is, from चर with अच् affix; कत् is substituted for कुत्, and the त changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चर [kaccara], a.

Bad, dirty.

Wicked, vile, debased. -रम् Buttermilk diluted with water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चर mfn. dirty , foul , spoiled by dirt L.

कच्चर mfn. vile , wicked , bad L.

कच्चर n. buttermilk diluted with water(See. कङ्कर, कटुर, etc. )

"https://sa.wiktionary.org/w/index.php?title=कच्चर&oldid=494378" इत्यस्माद् प्रतिप्राप्तम्