कच्चित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चित्, व्य, (कच्च चिच्च अनयोः समाहारः । कोः कदादेशः । अथबा काम्यते इति कद् चीयते निश्चीयते यस्मात् । कम + विच् । चि + क्विप् ततः पृषोदरादित्वात् मस्य दकारत्वम् ।) काम- प्रवेदनम् । इष्टपरिप्रश्नः । इत्यमरः । ३ । ४ । १ । यथा, “कच्चित् जीवति मे तातः” ॥ (तथा, रघुः । ५ । ५ । “आपद्यते न व्ययमन्तरायैः कच्चिन्महर्षे स्त्रिविधं तपस्तत्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चित् अव्य।

कामप्रवेदनम्

समानार्थक:कच्चित्

3।4।14।1।2

ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने। निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चित्¦ अव्य॰ काम्यते कम--विच्--कन् चीयते निश्चीयतेयस्मांत् कम् + चि--क्विप् पृषो॰ मस्य दः। स्वाभिलषित-ज्ञापनाय कृते कामप्रवेदनरूपे

१ प्रश्रे,

२ हर्षे,

३ मङ्गले च। कच्चिन्महर्षेस्त्रिविधं तपस्तत्”
“कच्चिदुपप्लवोवः” इति च रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चित्¦ ind.
1. A particle implying wish or desire, (may it be so;) also introducing a kind enquiry, (I hope that it is so, &c.)
2. A particle implying an alternative, whether, whether or not. E. कत् for कुत् bad, and चित् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चित् [kaccit], ind. A particle of (1) interrogation (often translatable by 'I hope'); कचिदेतच्छ्रुतं पार्थ Bg.18.72. कच्चित् अहमिव विस्मृतवानसि त्वम् Ś.6; कच्चिन्मृगीणामनघा प्रसूतिः R.5.7; also 5, 6, 8, 9. (b) joy; (c) auspiciousness.

"https://sa.wiktionary.org/w/index.php?title=कच्चित्&oldid=256119" इत्यस्माद् प्रतिप्राप्तम्