कच्छपी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्छपी, स्त्री, (कच्छं कच्छेन वा पाति । पा + सुपीति कः । ३ । २ । ४ । अथवा कच्छेन पिबति । अत्र तु गापोष्टक् न पिबतेः सुराशीध्योरिति वचनात् जातेरिति ङीष् । ४ । १ । ६३ ।) कूर्म्मी । तत्- पर्य्यायः । डुलिः २ दुलिः ३ कमठी ४ । वीणा- विशेषः । सा तु सरस्वतीवीणा । इत्यमरः ॥ ३ । ३ । १३१ । क्षुद्ररोगविशेषः । इति मेदिनी । कच्छपिकारोगः । तच्चिकित्सा यथा, “कच्छपीं स्वेदयेत् पूर्ब्बं तत एमिः प्रलेपयेत् । कल्कीकृतैर्निशाकुष्ठसितातालकदारुमिः ॥ तां पक्वां साधयेच्छीघ्रं भिषगव्रणचिकित्सया” ॥ इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्छपी स्त्री।

कच्छपी

समानार्थक:कमठी,डुलि,कच्छपी

3।3।132।1।1

भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी। रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः॥ कुतपो मृगरोमोत्थपटे चाह्नोऽष्टमेंऽशके।

पति : कूर्मः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

कच्छपी स्त्री।

वीणाभेदः

समानार्थक:महती,कच्छपी

3।3।132।1।1

भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी। रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः॥ कुतपो मृगरोमोत्थपटे चाह्नोऽष्टमेंऽशके।

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्छपी/ कच्छ--पी f. a female tortoise or a kind of small tortoise L.

कच्छपी/ कच्छ--पी f. a cutaneous disease , wart , blotch Sus3r.

कच्छपी/ कच्छ--पी f. a kind of lute (so named from being similar in shape to the tortoise ; See. तेस्तुदो)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KACCHAPĪ : Name of the harp of Nārada. (Śloka, 19, Chapter 54, Śalya Parva, M.B.).


_______________________________
*3rd word in right half of page 362 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कच्छपी&oldid=494382" इत्यस्माद् प्रतिप्राप्तम्