कच्छा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्छाम्, स्त्री, (कचं पश्चात्प्रदेशं छादयतीति । छद् + णिच् + डः पृषोदरादित्वात् ह्रस्वः । टाप् च । कचश्छाद्यतेऽनया वा ।) परिधानापराञ्चलम् । इति हेमचन्द्रः ॥ चीरिका । झि~झी पोका इति भाषा । वाराही । इति मेदिनी ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्छा f. a cricket L.

"https://sa.wiktionary.org/w/index.php?title=कच्छा&oldid=494383" इत्यस्माद् प्रतिप्राप्तम्