कच्वी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्वी¦ स्त्री कचुवा॰ ङीप्। (कचु) प्रसिद्धेकन्दभेदे।
“महि-षाषुरयुद्धेषु कच्वीरूपासि सुव्रते!। मम वैरिविनाशायपूजां गृह्ण प्रसीद मे
“दुर्गार्चापद्धतिस्थतत्पूजामन्त्रः।
“कच्वी तु भेदिका गुर्व्वी कटुका पिच्छिला तथा। आम-वातपित्तकरी भिषग्भिः परिकीर्त्तिता” राजवल्लभः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्वी¦ f. (-च्वी) An esculent root, (Arum colocasia and other kinds, several of which are cultivated for food;) also written कचु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्वी [kacvī], A plant with an esculent root (Arum Colocasia) cultivated for food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्वी f. Arum Colocasia (a plant with an esculent root , cultivated for food).

"https://sa.wiktionary.org/w/index.php?title=कच्वी&oldid=256265" इत्यस्माद् प्रतिप्राप्तम्