कटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटः, पुं, (कटति मदवारि वर्षति यः । कट वर्षणे-कर्त्तर्य्यच् ।) हस्तिगण्डस्थलम् । “कण्डूय- मानेन कटं कदाचित् वन्यद्विपेनोन्मथिता त्वगस्य” । इति रघुः” । २ । ३७ ।) कटिदेशः तत्पार्श्वश्च । किलिञ्जकः । इत्यमरः ॥ मा~दुर्दर्मा इत्यादि भाषा । काशादिरचितरज्जुः येन कुसूलं वेष्ट्यते । कुसूलञ्च मरायि इति टीकान्तरम् ॥ तृणरचितटाटी इतिख्यात इत्यन्ये । इति तट्टी- कायां भरतः ॥ (यथा भागवते । १ । ३ । १८ । “चतुर्द्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्ज्जितम् । ददार करजैर्वक्षस्येरकां कटकृद्यथा” ॥) अतिशयः । शरः । समयः । इति मेदिनी ॥ तृणम् । इति धरणी ॥ (यथा मनु २ । २०४ । “गोऽश्वोष्ट्रयानप्रासादस्रस्तरेषु कटेषु च । आसीत गुरुणा सार्द्धं शिलाफलकनौषु च” ॥ “कटेषु तृणादिनिर्म्मितेषु” इति कुल्लूकभट्टः ॥) शवः । शवरथः । ओषधी । श्मशानम् । इति हेम- चन्द्रः ॥ तक्षितकाष्ठम् । तक्ता इति भाषा । इति शब्दरत्नावली ॥ (यथा, -- रामायणे । २ । ५६ । २१ । “तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम् । सुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत्” ॥ “बद्धकटां बद्धकवाटाम्” इति तट्टीका ॥ स्वनाम- प्रसिद्धराक्षसः । यथा, -- रामायणे । ५ । १२ । १३ । “शुकनासस्य वक्रस्य कटस्य विकटस्य च । रक्षसो लोमहर्षस्य दंष्ट्रालह्रस्वकर्णयोः” ॥)

कटः, त्रि, (कटयति प्रकाशयति क्रियामितिशेषः । कट्- + णिच् + अच् ।) क्रियाकारः । इति हेमचन्द्रः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटः [kaṭḥ], 1 A straw mat; Ms.2.24.

The hip; Mb.13.53.42.

Hip and loins; the hollow above the hips.

The temples of an elephant; कण्डूयमानेन कटं कदाचित् R.2.37,3.37,4.47.

A particular throw of the dice in hazard; नर्दितदर्शितमार्गः कटेन विनिपातितो यामि Mk.2.8.

A kind of grass; दग्धव्यौ वा कटाग्निना Ms.8.377.

Excess (as in उत्कट).

A corpse; कट- धूमस्य सौरभ्यमवघ्राय व्रजौकसः Bhāg.1.6.41.

A hearse, bier.

An arrow.

A custom.

A cemetery, burial ground.

A time or season.

The plant Saccharum Sara (शर).

An annual plant.

Grass (in general).

A thin piece of wood, plank.

See कटाक्ष; घ्नन्तीवैक्षत्कटाक्षेपौः Bhāg.1.32.6.-टी Long pepper. -टम् Dust of flowers. -Comp. -अक्षः a glance, a side-long look, leer; गाढं निखात इव मे हृदये कटाक्षः Māl.1.29; also 25, 28; Me. 37. ˚मुष्ट a. caught by a glance. ˚विशिखः an arrow-like look of love. -अग्निः a fire kept up with dry grass or straw; the straw placed round a criminal to be burnt. दग्धव्यौ वा कटाग्निना Ms.8.377; Y.2.282. -अन्तः the extremity of the temples; आताम्राभा रोषभाजः कटान्तात् Śi.18.42.

उदकम् water for a funeral libation; कृत्वा कटोदकादीनि भ्रातुःपुत्रानसान्त्वयत् Bhāg.7.2.17,

rut, ichor (issuing from an elephant's temples). -कारः a mixed tribe (of low social position); (शूद्रायां वैश्यतश्चौर्यात् कटकार इति स्मृतः Uśanas). -कुटिः m. A straw hut; स्वलंकृताः कटकुटिकम्बलाम्बराद्युपस्करा ययुरधियुज्य सवतः Bhāg. 1.71.16. -कृत् m. A plaiter of straw mats; ददार करजैर्वक्षस्येरकां कटकृद्यथा Bhāg.1.3.18. -कोलः a spittingpot. -खादक a. eating much, voracious.

(कः) a jackal.

a crow.

a glass vessel, a tumbler or bowl. -घोपः a hamlet inhabited by herdsmen. -पूतनः, -ना a kind of departed spirits; अमेध्यकुणपाशी च क्षत्रियः कटपूतनः Ms.12.71; उत्तालाः कटपूतनाप्रभृतयः सांराविणं कुर्वते Māl.5.11. (पूतन v. l.); also 23. -पूर्णः Designation of an elephant in the first stage of must; Mātaṅga. L. -प्रभेदः opening of the temples, appearance of rut; बभूव तेनातितरा सुदुःसहः कटप्रभेदेन करीव पार्थिवः R.3.37.-प्रू a. acting by will.

(प्रूः) Śiva.

an imp or goblin.

one who gambles or plays with dice.

a worm.

a kind of demi-god, (of the class of Vidyādharas). -प्रोथः, -थम् the buttocks.

भङ्गः gleaning corn with the hands.

any royal calamity or misfortune.

To break through a close rank of the army; 'कटभङ्गस्तु सस्यानां हस्तच्छेदे नृपात्यये' इति मेदिनी.-भीः N. of several plants ज्योतिष्मती, अपराजिता &c.-भू f. The cheek of an elephant; कण्डूयतः कटभुवं करिणो मदेन Śi.5.46. -मालिनी wine or any vinous liquor.-व्रणः N. of Bhīmasena.

शर्करा a fragment of a mat broken off or of straw.

N. of a plant, (गाङ्गेष्टी).

स्थलम् the hips and loins.

an elephant's temples. -स्थालम् A corpse.

"https://sa.wiktionary.org/w/index.php?title=कटः&oldid=256473" इत्यस्माद् प्रतिप्राप्तम्