कटाह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटाहः, पुं, (कटं उत्तापादिकं आहन्ति निवारय- तीति । कट् + आ + हन् + ड ।) कूर्म्मकर्परः ॥ द्वीपप्रभेदः । (कटं कटुगन्धादिकं आहन्ति तैला- दिकटुगन्धः आहन्यतेऽत्र वा ।) तैलादिपाकपा- त्रम् । (कटं शत्रुं आहन्त्यसौ जायमानविषाणा- ग्रमहिषीशावकः । इति मेदिनी ॥ (कटः पापी आहन्यतेयत्र ।) नरकः । इति हारावली ॥ कर्व्वूरः । इति जटाधरः ॥ कूपः । इति शब्दरत्नावली ॥ (यथा सिद्धान्तकौमुद्याम् । ५ । १ । ५२ । “प्रस्थं सम्भवति प्रास्थिकः कटाहः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटाह¦ पु॰ कटमाहन्वि आ + हन--ड।

१ तैलादिपाकपात्र-भेदे (कडाइ)

२ कूर्म्मपृष्ठे

३ द्वीपभेदे।

४ जायमानशृ-ङ्गाग्रमहिषशिशौ च मेदि॰।

५ नरकभेदे हारा॰।

६ खर्परेशब्दरत्रा॰।

७ सृर्पे

८ स्तूपे

९ कच्छे च इति केचित्।
“{??}स्द्दन्यिनः कटकटाहतटं मिमङ्क्षोः” माघः।
“अ-[Page1620-b+ 38] स्मिन् महामोहमये कटाहे सूर्य्याग्निना रात्रिदिनेन्धनेन। मासर्त्तुदर्व्वीपरिघट्टनेन भूतानि कालः पचतीति वार्त्ता” भा॰ व॰

३१

३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटाह¦ m. (-हः)
1. A shallow boiler for oil or butter.
2. A frying pan.
3. A winnowing basket.
4. A turtle's shell.
5. A young buffalo whose horns are just appearing.
6. A Dwipa or division of the known continent, so called.
7. Hell, the infernal regions.
8. A well. E. कट much, &c. हन् to destroy, with आङ् prefixed, and ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटाहः [kaṭāhḥ], [कटमाहन्ति, आ-हन्-ड Tv.]

A frying-pan, a shallow boiler for oil or butter (of a semispheriodal shape and furnished with handles; Mar. कढई); तदैव तस्मिन्निनदो$तिभीषणो बभूव येनाण्डकटाहमस्फुरत् Bhāg.7.8.16.

A turtle's shell.

A well.

A hill or mound of earth.

A fragment of a broken jar; 'कटाहः खर्प- रस्तूपः' इति वैजयन्ती; यद्दन्तिनः कटकटाहतटान्मिमङ्क्षोः Śi.5. 37; N.22.32.

A winnowing basket.

Hell, the infernal regions.

A young female buffalo whose horns are just appearing.

A Dvīpa or division of a known continent.

A heap or pile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटाह m. (rarely f( ई). n. )a frying-pan

कटाह m. a boiler , caldron , saucepan (of a semi-spheroidal shape and with handles) MBh. Sus3r. Su1ryas. etc.

कटाह m. a turtle's shell L.

कटाह m. anything shaped like a caldron (as the temple of an elephant) S3is3. v , 37

कटाह m. a well L.

कटाह m. a winnowing basket W.

कटाह m. a mound of earth

कटाह m. hell , the infernal regions L.

कटाह m. a cot L.

कटाह m. a young female buffalo whose horns are just appearing L.

कटाह m. N. of a द्वीपKatha1s.

"https://sa.wiktionary.org/w/index.php?title=कटाह&oldid=494436" इत्यस्माद् प्रतिप्राप्तम्