कटिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटिः, पुं, स्त्री, (कट्यते वस्त्रादिना व्रियतेऽसौ सर्व्व- धातुभ्य इन् इति कट् + इन् ।) शरीरावयव- विशेषः । का~कालि इति भाषा । तत्पर्य्यायः । कटः २ श्रोणिफलकं ३ श्रोणी ४ ककुद्मती ५ । इत्यमरः । २ । ६ । ७४ ॥ श्रोणिफलम् ६ कटी ७ श्रोणिः ८ । इति तट्टीका ॥ कलत्रम् ९ कटीरम् १० काञ्ची- पदम् ११ । इति हेमचन्द्रः । करभः १२ । इति जटाधरः ॥ अत्र पूर्ब्बद्वयं कटिपार्श्वः । इति भरतः ॥ (यथा, भागवते । ३ । १५ । २० । “येषां वृहत् कटितटाः स्मितशोभिमुख्यः” । कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटिः [kaṭiḥ] टी [ṭī], टी f. [कट्-इन्]

The hip.

The buttocks (considered by rhetoricians as vulgar and colloquial in these senses; the word कटि in कटिस्ते हरते मनः is said to be ग्राम्य.).

An elephant's cheek. -टी Long pepper.-Comp. -कुष्ठम् A kind of leprosy. -कूपः the hollow above the hip, the loins. -तटम् the loins; कटीतटनिवेशितम् Mk.1.27.

त्रम् a cloth girt round the lions.

a zone, girdle; किरीटिकेयूरकटित्रकङ्कणम् Bhāg 6.16.3.

an ornament of small bells worn round the loins.

an armour of the hip or the loins. -देशः the loins. -(टि or टी) प्रोथः the buttocks. -मालिका a woman's zone or girdle. -रोहकः the rider of an elephant (who sits upon the hinder parts of the elephant as distinct from the driver). -शीर्षकः the loins. -शूलः Sciatic pain. -शृङ्खला a girdle furnished with small bells.-सूत्रम् a zone or waistband.

"https://sa.wiktionary.org/w/index.php?title=कटिः&oldid=256732" इत्यस्माद् प्रतिप्राप्तम्